अथाग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानम्
मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः १
विषमो वातजान् रोगाँ स्तीक्ष्णः पित्तनिमित्तजान्
करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् २
समा समाग्नेरशिता मात्रा सम्यग्विपच्यते
स्वल्पाऽपि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ३
कदाचित् पच्यते सम्यक्कदाचिन्न विपच्यते
मात्राऽतिमात्राऽप्यशिता सुखं यस्य विपच्यते
तीक्ष्णग्निरिति तं विद्यात् समाग्निः श्रेष्ठ उच्यते ४
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ५
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च
वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ६
अत्यम्बुपानाद्विषमाशनाच्च संधारणात्स्वप्नविपर्ययाच्च
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ७
ईर्ष्याभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति ८
मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति
चिन्ताशोकभयक्रोध दुःखशय्याप्रजागरैः ९
तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्तते १०
विदग्धे भ्रमतृण्मूर्च्छाः पित्ताच्च विविधा रुजः
उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते ११
विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः
मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनम् १२
रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे
मूर्च्छा प्रलापो वमथुः प्रसेकं सदनं भ्रमः
उपद्र वा भवन्त्येते मरणं चाप्यजीर्णतः १३
अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि १४
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका १५
सूचीभिरिव गात्राणि तुदन् संतिष्ठतेऽनिलः
यत्राजीर्णेन सा वैद्यैर्विसूचीति निगद्यते १६
न तां परिमिताहारा लभन्ते विदितागमाः
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः १७
मूर्च्छाऽतिसारो वमथुः पिपासा शूलो भ्रमोद्वेष्टनजृम्भदाहाः
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः १८
कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति
निरुद्धो मारुतश्चैव कुक्षावुपरि धावति १९
वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि
तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु २०
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य
विलम्बकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः २१
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः
दोषेण येनावततं शरीरं तल्लक्षणैरामसमुद्भवैश्च २२
यः श्यावदन्तौष्ठनखोऽल्पसंज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय २३
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् २४
निद्रा नाशोऽरतिः कम्पो मूत्राघातो विसंज्ञता
अमी ह्युपद्र वा घोरा विसूच्यां पञ्च दारुणाः २५
प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम्
तन्मूलो रोगसंघातस्तद्विनाशाद्विनश्यति २६
ग्लानिगौरवविष्टम्भभ्रम मारुतमूढताः
विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् २७