अथ क्रिमिनिदानम्
क्रिमयश्च द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः १
नामतो विंशतिविधाः बाह्यास्तत्र मलोद्भवाः
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः २
बहुपादाश्च सूक्ष्माश्चयूका लिक्षाश्च नामतः
द्विधा ते कोठपिडकाकण्डूगण्डान् प्रकुर्वते ३
अजीर्णभोजी मधुराम्लनित्यो द्र वप्रियः पिष्टगुडोपभोक्ता
व्यायामवर्जी च दिवाशयानो विरुद्धभुक् संलभते क्रिमींस्तु ४
माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः
मांसमत्स्यगुडक्षीरदधिशुक्तैः कफोद्भवाः ५
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि
ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः ६
भक्तद्वेषोऽतिसारश्च संजातक्रिमिलक्षणम्
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ७
पृथुब्रघ्ननिभाः केचित् केचिद्गण्डूपदोपमाः
रूढधान्याङ्कुराकारास्तनु दीर्घास्तथाऽणवः ८
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते
अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ९
चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते
हृल्लासमास्यस्रवणमविपाकमरोचकम् १०
मूर्च्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्
रक्तवाहिसिरास्थानरक्तजा जन्तवोऽणवः ११
अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः
केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः
षट् ते कुष्ठैककर्माणः सहसौरसमातरः १२
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः
प्रवृद्धा स्युर्भवेयुश्च ते यदाऽमाशयोन्मुखाः १३
तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः १४
ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः
सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि १५
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः
रोमहर्षाग्निसदनं गुदकण्डूर्विमार्गगाः १६