प्रणम्य जगदुत्पत्तिस्थितिसंहारकारणम्
स्वर्गापवर्गयोर्द्वारं त्रैलोक्यशरणं शिवम् १
नानामुनीनां वचनैरिदानीं समासतः सद्भिषजां नियोगात्
सोपद्र वारिष्टनिदानलिङ्गो निबध्यते रोगविनिश्चयोऽयम् २
नानातन्त्रविहीनानां भिषजामल्पमेधसाम्
सुखं विज्ञातुमातङ्कमयमेव भविष्यति ३
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा
संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ४
निमित्तहेत्वायतन प्रत्ययोत्थानकारणैः
निदानमाहुः पर्यायैःप्राग्रूपं येन लक्ष्यते ५
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः
लिङ्गमव्यक्तमल्पत्वाद् व्याधीनां तद्यथातथम् ६
तदेव व्यक्ततां यातं रूपमित्यभिधीयते
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृति ७
हेतुव्याधिविपर्यस्त विपर्यस्तार्थकारिणाम्
औषधान्नविहाराणामुपयोगं सुखावहम् ८
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः
विपरीतोऽनुपशयो व्याध्यसात्म्यमिति स्मृतः ९
यथा दुष्टेन दोषेण यथा चानुविसर्पता
निर्वृत्तिरामयस्यासौ संप्राप्तिर्जातिरागतिः १०
संख्याविकल्पप्राधान्य बलकालविशेषतः
सा भिद्यते यथाऽत्रैव वक्ष्यतेऽष्टौ ज्वरा इति ११
दोषाणां समवेतानां विकल्पॐऽशाशकल्पना
स्वातन्त्र्! यपारतन्त्र्! याभ्यां व्याधेः प्राधान्यमादिशेत् १२
हेत्वादिकार्त्स्न्यावयवैर्बलाबल विशेषणम्
नक्तंदिनर्तुभुक्तांशैर्व्याधिकालो यथामलम् १३
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते
सर्वेषामेव रोगाणां निदानं कुपिता मलाः १४
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम्
निदानार्थकरो रोगो रोगस्याप्युपजायते १५
तद्यथा ज्वरसन्तापाद्र क्तपित्तमुदीर्यते
रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते १६
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च
अर्शोभ्यो जाठरं दुःखं गुल्मश्चाप्युपजायते १७
दिवास्वापादिदोषैश्च प्रतिश्यायश्च जायते
प्रतिश्यायादथो कासः कासात् संजायते क्षयः
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपजायते १८
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति १९
न प्रशाम्यति चाप्यन्यो हेतुत्वं कुरुतेऽपि च
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसंकराः २०
तस्माद्यत्नेन सद्वैद्यैरिच्छद्भिः सिद्धिमुद्धताम्
ज्ञातव्यो वक्ष्यते योऽय ज्वरादीनां विनिश्चयः २१