पदपरिचयः
==========
=========================
धातुः : ब्रू [ब्रूञ् व्यक्तायां वाचि]
गणः : २ [अदादि]
पदम् : परस्मैपदम्
जातिः : क्रियापदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
लकारः : लिट्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
ब्रू vt. 2U.
म्हणणे, सांगणे, बोलणे
====================
ब्रू अदा*उभ*ब्रवीति,ब्रूते
कहना, बोलना, बात करना
===================
[Monier William's Sanskrit English Dictionary]
ब्रू cl. 2. Ā. P.
to speak, say, tell
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
=====================