अथातीसारनिदानम्
गुर्वतिस्निग्ध रूक्षोष्णद्र वस्थूलाति शीतलैः
विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः १
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः
शोकाद् दुष्टाम्बुमद्यातिपानैः सात्म्यर्तुपर्ययैः २
जलाभिरमणैर्वेगविघातैः क्रिमिदोषतः
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ३
संशम्यांपां धातुरग्निं प्रवृद्धः शकृन्मिश्रो वायुनाऽध प्रणुन्नः
सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः ४
हृन्नाभिपायूदरकुक्षितोद गात्रावसादानिलसन्निरोधाः
विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि ५
अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः
शकृदामं सरुक्शब्दं मारुतेनातिसार्यते ६
पित्तात्पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकोपपन्नम्
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं विस्रं शीतं हृष्टरोमा मनुष्यः ७
वराहस्नेहमांसाम्बुसदृशं सर्वरूपिणम्
कृच्छ्रसाध्यमतीसारं विद्याद्दोषत्रयोद्भवम् ८
तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पोष्मा वै वह्निमाविश्य जन्तोः
कोष्ठं गत्वा क्षोभयेत्तस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम् ९
निर्गच्छेद्वै विड्विमिश्रं ह्यविड वा निर्गन्धं वा गन्धवद्वाऽतिसारः
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः १०
अन्नाजीर्णात् प्रद्रुताः क्षोभयन्तः कोष्ठं दोषा धातुसंघान्मलांश्च
नानावर्णं नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति ११
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति
पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितम् १२
एतान्येव तु लिङ्गानि विपरीतानि यस्य वै
लाघवं च विशेषेण तस्य पक्वं विनिर्दिशेत् १३
पक्कजाम्बवसङ्काशं यकृत्खण्डनिभं तनु
घृततैलवसामज्जवेशवारपयोदधि १४
मांसधावनतोयाभं कृष्णं नीलारुणप्रभम्
मेचकं स्निग्धकर्बूरं चन्द्र कोपगतं घनम् १५
कुणपं मस्तुलुङ्गाभं सुगन्धि कुथितं बहु
तृष्णादाहतमःश्वासहिक्कापार्श्वास्थिशूलिनम् १६
संमूर्च्छारतिसंमोहयुक्तं पक्कवलीगुदम्
प्रलापयुक्तं च भिषग्वर्जयेदतिसारिणम् १७
असंवृतगुदं क्षीणं दूराध्मातमुपद्रुतम्
गुद पक्वे गतोष्माणमतिसारकिणं त्यजेत् १८
श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम्
विशेषेण नरं वृद्धमतीसारो विनाशयेत् १९
शोथं शूलं ज्वरं तृष्णां कासं श्वासमरोचकम्
छर्दिं मूर्च्छां च हिक्कां च दृष्ट्वाऽतीसारिणं त्यजेत्
पित्तकृन्ति यदाऽत्यर्थं द्र व्याण्यश्नाति पैत्तिके
तदोपजायतेऽभीक्ष्णं रक्तातीसार उल्बणः २०
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य
प्रवाहतोऽल्प बहुशो मलाक्तंप्रवाहिकां तां प्रवदन्ति तज्ज्ञाः २१
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च
सशोणिता शोणितसम्भवा च ताः स्नेहरूक्षप्रभवा मतास्तु
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च २२
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः २३
ज्विरातीसारयोरुक्तं निदानं यत् पृथक् पृथक्
यत्स्याज्ज्वरातिसारस्य तेन नात्रोदितं पुनः १