अथार्शोनिदानम्
पृथग्दोषैः समस्तैश्च शोणितात् सहजानि च
अर्शांसि षट्प्रकाराणि विद्याद् गुदवलित्रये १
दोषास्त्वङ्मांसमेदांसि संदूष्य विविधाकृतीन्
मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि ताञ्जगुः २
कषायकटुतिक्तानि रूक्षशीतलघूनि च
प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् ३
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः ४
कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः
देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ५
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम्
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम् ६
मधुरस्निग्धशीतानि लवणाम्लगुरूणि च
अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः ७
प्राग्वातसेवा शीतौ च देशकालावचिन्तनम्
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम् ८
हेतुलक्षणसंसर्गाद्विद्याद् द्वन्द्वोल्बणानि च
सर्वोहेतुस्त्रिदोषाणां सहजैर्लक्षणं समम् ९
गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमचिमान्विताः
म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः १०
मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः
बिम्बीखर्जूरकर्कन्धूकार्पासीफलसन्निभाः ११
केचित् कदम्बपुष्पाभाः केचित् सिद्धार्थकोपमाः
शिरःपार्श्वांसकट्यूरुवङ्क्षणाद्यधिकव्यथाः १२
क्षवथूद्गारविष्टम्भहृद् ग्रहारोचकप्रदाः
कासश्वासाग्निवैषम्य कर्णनादभ्रमावहाः १३
तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम्
रुक्फेनपिच्छानुगतं विबुद्धमुपवेश्यते १४
कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते
गुल्मप्लीहोदराष्ठीलासंभवस्तत एव च १५
पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः
तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः १६
शुकजिह्वायकृत्खण्डजलौकोवक्त्रसंनिभाः
दाहपाकज्वरस्वेदतृण्मूर्च्छाऽरुचिमोहदाः १७
सोष्माणो द्र वनीलोष्णपीतरक्तामवर्चसः
यवमध्या हरित्पीतहारिद्र त्वङ्नखादयः १८
श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः
उत्सन्नोपचित-स्निग्ध-स्तब्ध-वृत्तगुरुस्थिराः १९
पिच्छिलाः स्तिमिताःश्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः २०
वङ्क्षणानाहिनः पायुर्वस्तिनाभिविकर्षिणः
सश्वासकासहृल्लासप्रसेकारुचिपीनसाः २१
मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः
क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः २२
वसाभसकफप्रायपुरीषाः सप्रवाहिकाः
न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः २३
सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च
रक्तोल्बणा गुदे कीलाः पित्ताकृतिसमन्विताः २४
वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः
तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिताः २५
स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः
भेकाभः पीड्यते दुःखैः शोणितक्षयसंभवै २६
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रि यः
तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च
विट् श्यावं कठिनं रूक्षमधोवायुर्न वर्तते २७
तनु चारुणवर्णं च फेनिलं चासृगर्शसाम्
कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम् २८
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम्
शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम् २९
यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम्
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम्
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः ३०
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता ३१
ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये ३२
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम्
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ३३
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ३४
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ३५
द्वन्द्वजानि द्वितीयायां बलौ यान्याश्रितानि च
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ३६
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां बलिम्
जायन्तेऽशासि संश्रित्य तान्यसाध्यानि निर्दिशेत् ३७
शेषत्वादायुषस्तानि चतुष्पादसमन्विते
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा ३८
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽशसो हि सः ३९
हृत्पार्श्वशूलं संमोहश्छर्दिरङ्गस्य रुग्ज्वरः
तृष्णा गुदस्य पाकश्च निहन्युर्गुदजातुरम् ४०
तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम्
शोथातिसारसंयुक्तमर्शांसि क्षपयन्ति हि ४१
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वैं नाभिजानि च
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ४२
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः
कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः ४३
वातेन तोदपारुष्यं पित्तादसितवक्त्रता
श्लेष्मणा स्निग्धता चास्य ग्रथितत्वं सवर्णता ४४