अथ ग्रहणीरोगनिदानम्
अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
भूयं संदूषितो वह्निर्ग्रहणीमभिदूषयेत् १
एकैकशः सर्वशश्च दोषैरत्यर्थमूर्च्छितैः
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति २
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्र वम्
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ३
पूर्वरूपं तु तस्येदं तृष्णाऽलस्यं बलक्षयः
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ४
कटुतिक्तकषायाति रूक्षसंदुष्टभोजनैः
प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः ५
मारुतः कुपितो वह्निं सञ्छाद्य कुरुते गदान्
तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ६
कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः
पार्श्वोरुवङ्क्षणग्रीवारुगभीक्ष्णं विसूचिका ७
हृत्पीडाकार्श्यदौर्बल्यं वैरस्यं परिकर्तिका
गृद्धिः सर्वरसानां च मनसः सदनं तथा ८
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च
स वातगुल्महृद्रो गप्लीहाशङ्की च मानवः ९
चिराद् दुःखं द्र वं शुष्कं तन्वामं शब्दफेनवत्
पुनः पुनः सृजेद्वर्चः कासश्वासार्दितोऽनिलात् १०
कट्वजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्बणम्
आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् ११
सोऽजीर्णं नीलपीताभं पीताभः सार्यते द्र वम्
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः १२
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात्
भुक्तमात्रस्य च स्नप्नाद्धन्त्यग्निं कुपितः कफः १३
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः
आस्योपदेहमाधुर्यं कासष्ठीवनपीनसाः १४
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु
दुष्टोमधुर उद्गारः सदनं स्त्रीष्वहर्षणम् १५
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके १६
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे
त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि भेषजम् १७
अन्त्रकूजनमालस्यं दौर्बल्यं सदनं तथा
द्र वं शीतं घनं स्निग्धं सकटीवेदनं शकृत् १७-१
आमं बहु सपैच्छिल्यं सशब्दं मन्दवेदनम्
पक्षान्मासाद्दशाहाद्वा नित्यं वाऽप्यथ मुञ्चति १७-२
दिवा प्रकोपो भवति रात्रौ शान्तिं व्रजेच्च या
दुर्विज्ञेया दुश्चिकित्स्या चिरकालानुबन्धिनी १७-३
सा भवेदामवातेन संग्रहग्रहणी मता
स्विपतः पार्श्वयोः शूलं गलज्जलघटीध्वनिः
तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् १७-४
दोषं सामं निरामं च विद्यादत्रातिसारवत् १८
लिङ्गैरसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत्
वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनुं नैव निवर्तते च १९
बालके ग्रहणी साध्या यूनि कृच्छ्रा समीरिता
वृद्धे त्वसाध्या विज्ञेया मतं धन्वन्तरेरिदम् १९-१