अथ ज्वरनिदानम्
दक्षापमानसंक्रुद्धरुद्र निः श्वाससंभवः
ज्वरोऽष्टधा पृथग्द्वन्द्वसंघातागन्तुजः स्मृतः १
मिथ्याहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः
बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः २
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा
युगपद्यत्र रोगे च स ज्वरो व्यपदिश्यते ३
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ४
जम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ५
सामान्यतो विशेषात्तु जॄम्भाऽत्यर्थं समीरणात्
पित्तान्नयनयोर्दाहः कफादन्नारुचिर्भवेत् ६
रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे ७
वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्
निद्रा नाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ८
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं गाढविट्कता
शूलाध्माने जृम्भणं च भवन्त्यनिलजे ज्वरे ९
वेगस्तीक्ष्णोऽतिसारश्च निद्रा ल्पत्वं तथा वमिः
कण्ठौष्ठमुखनासानां पाकः स्वदेश्च जायते १०
प्रलापो वक्त्रकटुता मूर्च्छा दाहो मदस्तृषा
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ११
स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता
शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च १२
गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्र ता
स्रोतोरोधो रुगल्पत्वं प्रसेको लवणास्यता
नात्युष्णगात्रताच्छर्दिर्लालास्रावोऽविपाकता
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता १३
तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः १४
पूर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च १५
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम्
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः १६
लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः १७
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा
सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने १८
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः १९
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च २०
शिरसो लोठनं तृष्णा निद्रा नाशो हृदि व्यथा
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः २१
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् २२
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च
चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः २३
दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः
सन्निपातज्वरोऽसाध्यैः कृच्छ्रसाध्यस्ततोऽन्यथा २४
सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा १
सप्तमी द्विगुणा चैव नवम्येकादशी तथा
एषा त्रिदोषमयार्दा मोक्षाय च वधाय च २
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः
शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते २५
त्रियः प्रकुपिता दोषा उरःस्रोतोऽनुगामिनः
आमाभिवृद्ध्या ग्रथिता बुद्धीन्द्रि यमनोगताः १
जनयन्ति महाघोरमभिन्यासं ज्वरं दृढम्
श्रुतौ नेत्रे प्रसुप्तिः स्यान्न चेष्टां काञ्चिदीहते २
न च दृष्टिर्भवेत्तस्य समर्था रूपदर्शने
न घ्राणं न च संस्पर्शं शब्दं वा नैव बुध्यते ३
शिरो लोठयतेऽभीक्ष्णमाहारं नाभिनन्दति
कूजति तुद्यते चैव परिवर्तनमीहते ४
अल्पं प्रभाषते किञ्चिदभिन्यासः स उच्यते
प्रत्याख्यातः स भूयिष्ठः कश्चिदेवात्र सिद्ध्यति ५
अभिघाताभिचाराभ्यामभि शापाभिषङ्गतः
आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् २६
श्यावास्यता विषकृते तथाऽतीसार एव च
भक्तारुचिः पिपासा च तोदश्च सह मूर्च्छया २७
ओषधिगन्धजे मूर्च्छा शिरोरुग्वमथुः क्षवः
कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमभोजनम् २८
हृदये वेदना चास्य गात्रंच परिशुष्यति
भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते २९
भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम्
कामशोकभयाद्वायुः क्रोधात्पित्तं त्रयो मलाः ३०
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः
दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः ३१
धातुमन्यमतं प्राप्य करोति विषमज्वरम्
सन्ततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः ३२
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः
कुर्याच्चतुर्थकं घोरमन्तकं रोगसंकरम्
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा
सन्तत्यायोऽविसर्गीस्यात् सन्ततः स निगद्यते ३४
अहोरात्रे सततको द्वौ कालावनुवर्तते
अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्तते ३५
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ३६
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ३७
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसंभवः ३८
विषमज्वर एवान्यश्चतुर्थकविपर्ययः
स मध्ये ज्वरयत्यह्नी आदावन्ते च मुञ्चति ३९
नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति
स्तब्धाङ्गः श्लेष्मभूयिष्ठा नरो वातबलासकी ४०
प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च
मन्दज्वरविलेपी च सशातः स्यात् प्रलेपकः ४१
विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते
तेनार्धं शीतलं देहमर्धमुष्णं प्रजायते ४२
काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः
तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ४३
काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम्
शीतत्वं तेन गात्राणामुष्णत्वं हस्तपादयोः ४४
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ४५
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ४६
द्वावेतौ दाहशीतादिज्वरौ संसर्गजौ स्मृतौ
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः ४७
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ४८
रक्तनिष्ठीवनं दाहो मोहच्छदनविभ्रमौ
प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ४९
पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ५०
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ५१
भेदोऽस्थ्ना कूजनं श्वासो विरेकश्छर्दिरेव च
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ५२
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
अन्तर्दाहो महाश्वासौ मर्मच्छेदश्च मञ्जगे ५३
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ५४
रिसरक्ताश्रितः साध्यो मांसमेदोगतश्च यः
अस्थिमञ्जगतः कृच्छ्रः शुक्रस्थस्तु न सिध्यति १
वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्
वैकृतोऽन्य स दुःसाध्यः प्राकृतश्चानिलोद्भवः ५५
वर्षाषु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्
कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः ५६
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्
कफो वसन्ते तमपि वातपित्तं भवेदनु ५७
काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा
निदानोक्तानुपशयो विपरीतोपशायिता ५८
अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः ५९
अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत्
सन्तापो ह्यधिको बाह्यस्तृष्णादीनां च मार्दवम् ६०
बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च
लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः ६१
तन्द्रा लस्याविपाकास्यवैरस्यं गुरुगात्रता
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवाञ्ज्वरः ६२
आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम्
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ६३
शोधनं शमनीयं च करोति विषमज्वरम्
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ६४
क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ६५
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्र वः
हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः ६६
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रि यनाशनः
ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः ६७
असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ६८
आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च
आरम्भाद्विषमो यस्तु यश्च वा दैर्घरात्रिकः ६९
क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम्
विसंज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा ७०
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः
यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान् ७१
वक्त्रेण चैवोच्छ्वसिति तं ज्वरो हन्ति मानवम्
हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम् ७२
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः
हतप्रभेन्द्रि यं क्षीणमरोचकनिपीडितम् ७३
गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्
दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भिदसंज्ञता
कूजनं चास्य वैगन्ध्यमाकृतिर्ज्वरमोक्षणे ७४
स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च
क्षवथुश्चान्नलिप्सा ज्वरमुक्तस्य लक्षणम् ७५