श्रियं स दद्याद्भवतां पुरारिर्यदङ्गतेजःप्रसरे भवानी ।
विराजते निर्मलचन्द्रि कायां महौषधीव ज्वलिता हिमाद्रौ ॥१॥
==========
=========================
धातुः : दा
गणः : ३ [जुहोत्यादि]
पदम् : उभयपदम् - परस्मैपदम्
जातिः : क्रियापदम्
प्रकारः : तिङन्तः
प्रयोगः : कर्तरि
लकारः : विधिलिङ्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
दा ३ उ.प.
१. देणे
=================================
दा जुहो.
1. देना, स्वीकार करना
===================
दा cl. 3.
to give, bestow, grant, yield, impart, present, offer to (dat., in later language also gen. or loc.), RV. &c.;
====================