श्रियं स दद्याद्भवतां पुरारिर्यदङ्गतेजःप्रसरे भवानी ।
विराजते निर्मलचन्द्रि कायां महौषधीव ज्वलिता हिमाद्रौ ॥१॥
==========
=========================
प्रातिपदिकम् : श्री
प्रकारः : ईकारान्तम्
लिङ्गम् : स्त्रीलिङ्गम्
जातिः : नाम
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
१. ऐश्वर्य, धन, दौलत
=================================
1. धन, दौलत, प्राचुर्य, समृद्धि, पुष्कलता अनिर्वेदः श्रियो मूलम्(रामा*)साहसे श्रीः प्रतिवसति(मृच्छ* ४) /सौभाग्य वीरों पर अनुग्रह करता है/(मनु* ९/३००)
2. राजसत्ता, ऐश्वर्य, राजकीय धनदौलत(कि* १/१)
===================
श्री f. (prob. to be connected with √1. श्रि and also with √1. श्री in the sense of ‘diffusing light or radiance’ ; nom. श्रीस् accord. to some also श्री) light, lustre, radiance, splendour, glory, beauty, grace, loveliness.
====================