श्रियं स दद्याद्भवतां पुरारिर्यदङ्गतेजःप्रसरे भवानी ।
विराजते निर्मलचन्द्रि कायां महौषधीव ज्वलिता हिमाद्रौ ॥१॥
==========
=========================
प्रातिपदिकम् : तद्
प्रकारः : हलन्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : सर्वनाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
तद् सर्वनाम पुं.
१. तो (तृतीय पुरुषी सर्वनाम)
=================================
तद् तद् सर्व* वि*
1. वह अविद्यमान वस्तु का उल्लेख, कर्तृ* ए* व* सः पुं*, सा स्त्री* तत् नपुं* तदिति परोक्षे विजानीयात्
2. वह यस्य बुद्धिर्बलं तस्य(पञ्च*१प्राय ’यद्’ का सहसम्बन्धी)
===================
तद् (nom. and acc. sg. n. of and base in comp. for 2. त from which latter all the cases of this pron. are formed except nom. sg. m. सस् or स & f. सा; instr. pl. तैस्, AV. &c.; Ved. तेभिस्, RV. ; AV. &c.) m. he f. she n. it, that, this (often correlative of य generally standing in the preceding clause e.g. यस्य बुद्धिः स बलवान्, ‘of whom there is intellect he is strong’
====================