श्रियं स दद्याद्भवतां पुरारिर्यदङ्गतेजःप्रसरे भवानी ।
विराजते निर्मलचन्द्रि कायां महौषधीव ज्वलिता हिमाद्रौ ॥१॥
==========
=========================
प्रातिपदिकम् : भवत्
प्रकारः : हलन्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : विशेषणम्
विभक्तिः : षष्ठी
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
भवत् विशेषण पुं.
१. आपण, तुम्ही (तृतीय पुरुषी आदर प्रदर्शक )
=================================
भवत् विशेषण पुं.
1. आप
===================
भवत् mf.,
(nom. भवान्, °वती; voc. भवन् or भोस् q.v.; f. °वति; cf. Mn. ii, 49 ) your honour, your worship, your lordship or ladyship, you
====================